Get IGNOU Help Books Delivered in Delhi NCR within 4-6 Hours! Through BORZO, Order Now for Exam Success, Call us on 9350849407. (T&C Apply)

IGNOU BSKC-132
- Sanskrit Gadya Sahitya,
Latest Solved Assignment

(July 2023 - January 2024)

BSKC-132 Assignment

#1 Best Selling IGNOU CBCS Assignments in All Available in Market

Bought By: 432 Students

Rating:

Get IGNOU BSKC-132 Assignments Soft Copy ready for Download in PDF for (July 2023 - January 2024) in Sanskrit Language.

  • Helps save time and effort-really well
  • Promises Good Marks in Less Time
  • Answers that are verified and accurate
  • Based on IGNOU Guidelines.
Only 4 left to stop selling the Same Copy people are viewing this, and 4 recently purchased it

Select Assignment Type

Typed
Instant Download in Next 2 Minutes after Payment.

Buy Bulk Assignments (Soft or Hard) Copy

Buy Bulk Handwritten Assignments
  • 100% Money-Back Guarantee
  • Faster Shopping
  • Choosing us saves you time and money
  • Guaranteed Safe Checkout

IGNOU BSKC-132 July 2023 - January 2024 - Solved Assignment

Are you looking to download a PDF soft copy of the Solved Assignment BSKC-132 - Sanskrit Gadya Sahitya? Then GullyBaba is the right place for you. We have the Assignment available in Sanskrit language.

This particular Assignment references the syllabus chosen for the subject of Sanskrit, for the July 2023 - January 2024 session. The code for the assignment is BSKC-132 and it is often used by students who are enrolled in the BAG Degree.

Once students have paid for the Assignment, they can Instantly Download to their PC, Laptop or Mobile Devices in soft copy as a PDF format. After studying the contents of this Assignment, students will have a better grasp of the subject and will be able to prepare for their upcoming tests.

IGNOU BSKC-132 (July 2023 - January 2024) Assignment Questions

खण्ड-क

( व्याख्यात्मक प्रश्न )

1. अधोलिखित गद्यांशों की ससन्दर्भ व्याख्या कीजिए

(क) यथा यथा चेयं चपला दीप्यते तथा तथा दीपशिखेव कज्जलमलिनमेव कर्म केवलमुद्वमति । तथाहि । इयं संवर्धनवारिधारा तृष्णाविषवल्लीनाम् व्याघगीतिरिन्द्रियमृगाणाम् परामर्शधूमलेखा सच्चरितचित्राणाम्विभ्रमशय्या मोहदीर्घनिद्राणाम् निवासजीर्णवलभी धनमदपिशाचिकानाम्, तिमिरोद्गतिः शास्त्रदृष्टीनाम् पुरः पताका सर्वाविनयानाम्, उत्पत्तिनिम्नगा क्रोधावेगग्राहाणाम् आपानभूमिर्विषयमधूनाम्, सङ्गीतशाला भूविकारनाट्यानाम्, आवासदरी दोषाशी विषाणाम्, सत्पुरुषव्यवहाराणाम्, अकालप्रावृड् गुणकलहंसकानाम्, विसर्पणभूम कापवादविस्फोटकानाम्, प्रस्तावना कपटनाटकस्य, कदलिका कामकारिणः, वध्यशाला साधुभावस्य, राहुजिहवा धर्मेन्दुमण्डलस्य ।
अथवा
भगवान् बद्धसिद्धासनैर्निरुद्ध निःश्वासैः प्रबोधितकुण्डलिनीकैर्विजितदशेन्द्रियैरनाहत नादतन्तु- मवलम्ब्याऽऽज्ञाचक्रं संस्पृश्य, चन्द्रमण्डलं भित्त्वा तेजः पुञ्जमविगणय्य, सहस्रदलकमलस्यान्तः प्रविश्य, परमात्मानं साक्षात्कृत्य तत्रैव रममाणैर्मृत्युञ्ज यैरानन्दमात्रस्वरूपैर्ध्यानावस्थितैर्भवादृशैर्न ज्ञायते कालवेगः ।

(ख) ग्रहैरिव गृह्यन्ते, भूतैरिवाभिभूयन्ते मन्त्रैरिवावेश्यन्ते, सत्त्वैरिवावष्टभ्यन्ते, वायुनेव शुकनास विडम्ब्यन्ते, पिशाचैरिव ग्रस्यन्ते, मदनशरैर्मर्माहता इव मुखभङ्गसहस्त्राणि कुर्वते, धनोष्मणा पच्यमाना इव विचेष्टन्ते, गाढप्रहाराहता इव अङ्गानि न धारयन्ति, कुलीरा इव तिर्यक् परिभ्रमन्ति, अधर्मभग्नगतयः पङ्गव इव परेण संचार्यन्ते । मृषावादविषविपाकसंजातमुखरोगा इवातिकृच्छ्रेण जल्पन्ति, सप्तच्छदतरव इव कुसुमरजोविकारै: आसन्नवर्तिनां शिरः शूलमुत्पादयन्ति, आसन्नमृत्यव इव बन्धुजनमपि नाभिजानन्ति उत्कुपितलोचना इव तेजस्विनो नेक्षन्ते, कालदंष्टा इव महामन्त्रैरपि न प्रतिबुध्यन्ते ।
अथवा
मिथ्यामाहात्म्य गर्व निर्भराश्च न प्रणमन्ति देवताभ्यः न पूजयन्ति द्विजातीन् न मानयन्ति नार्चयन्त्यर्चनीयान् नाभिवादयन्त्यभिवादनार्हान्, मान्यान तिष्ठ गुरुन, अनर्थकायासान्तरितविषयोपभोग सुखमित्युपहसन्ति विद्वज्जनम्, जरावैक्लव्यप्रलपितमिति पश्यन्ति वृद्धजनोपदेशम् आत्मप्रज्ञापरिभव इत्यसूयन्ति सचिवोपदेशाय कुप्यन्ति हितवादिने ।

खण्ड-ख ( दीर्घ उत्तरीय प्रश्न)

नोट: निम्नलिखित प्रश्नों के उत्तर लगभग (प्रत्येक )  70शब्दों में लिखिए।

2. रामशरण त्रिपाठी के व्यक्तित्व और कृतित्व पर प्रकाश डालिए ।
अथवा
'गद्यं कवीना निकषं वदन्ति। इस कथन की समीक्षा कीजिए ।

3' शुकनासोपदेश' के आधार पर 'लक्ष्मी के स्वरूप को अपने शब्दों में निबद्ध कीजिए ।
अथवा.
'शिवराजविजय में वर्णित 'गौरबटु' (गौरसिंहके व्यक्ति (त्व को अपने शब्दों में प्रस्तुत कीजिए ।

खण्ड-ग (लघु उत्तरीय प्रश्न)

नोट:  निम्नलिखित में से किन्हीं पाँच प्रश्नों के उत्तर लगभग  ( प्रत्येक ) 250 शब्दों में दीजिए।

4. संस्कृत गद्यकाव्य के विकास पर लेख लिखिए।
5. पण्डिता क्षमाराव की रचनाओं का वर्णन कीजिए।
6. 'शुकनासोपदेश' के अनुसार युवावस्था के दोषों का निरूपण कीजिए।
7. शिवराजविजय' में वर्णित 'बालिका' के स्वरूप को अपने शब्दों में व्यक्त कीजिए ।
8. महाकवि भारवि की भाषाशैली की विशेषताओं पर प्रकाश डालिए ।
9. नीति तथा लोककथाओं के उद्भव और विकास पर लेख लिखिए।
10. 'विश्वेश्वर पाण्डेय' के कृतित्व और व्यक्तित्व पर प्रकाश डालिए ।

IGNOU BSKC-132 (July 2022 - January 2023) Assignment Questions

(क) व्याख्या आधारितप्रश्न :-

1. अधोलिखितगद्यांशों की ससन्दर्भव्याख्या कीजिए :-

(क) कामं भवान् प्रकृत्यैव धीरः पित्रा च महता प्रयत्नेन समारोपितसंस्कारः, तरलहृदयम् अप्रतिबुद्धं च मदयन्ति धनानि । तथापि भवद्गुणसन्तोषो मामेवं मुखरीकृतवान् । इदमेव च पुनः पुनरभिधीयसे विद्वांसमपि सचेतनमपि महासत्त्वमपि अभिजातमपि धीरमपि प्रयत्नवन्तमपि पुरुषमियं दुर्विनीता खलीकरोति लक्ष्मीरिति सर्वथा कल्याणैः पित्रा क्रियमाणमनुभवतु भवान् नवयौवराज्याभिषेकमङ्गलम् कुलक्रमागतामुद्वह पूर्वपुरुषः ऊढां धुरम् अवनमय द्विषतां शिरांसि उन्नमय स्वबन्धुवर्गम् अभिषेकानन्तरं च प्रारब्धदिग्विजयः परिभ्रमन् विजितामपि तव पित्रा सप्तद्वीपभूषणां पुनर्विजयस्व वसुन्धराम् अयं च ते कालः प्रतापमारोपयितुम् आरूढप्रतापो हि राजा त्रैलोक्यदर्शीय सिद्धादेशो भवति इत्येतावदभिधाय उपशशाम उपशान्तवचसि शुकनासे चन्द्रापीडस्ताभिरूपदेशवाग्मिः प्रक्षालित इव उन्मीलित इव स्वच्छीकृत इव निर्मृष्ट इव, अभिषिक्त इव अभिलिप्त इव, अलङ्कृत इव पवित्रीकृत इव, उद्भासित इव. प्रीतहृदयो मुहूर्त स्थित्वा स्वभवनमाजगाम ।

अथवा

एवं विद्ययापि चानया दुराचारया कथमपि दैववशेन परिगृहीताः विक्लवा भवन्ति राजानः सर्वाविनयाधिष्ठानतां च गच्छन्ति तथाहि अभिषेकसमय एव चैतेषां मङ्गलकलशजलैरिव प्रक्षाल्यते दाक्षिण्यम् अग्निकार्यधूमेनेव मलिनीक्रियते हृदयम्, पुरोहितकुशाग्र सम्मार्जनीभिरिव अपहियते क्षान्तिः, उष्णीषपट्टबन्धेनेव आच्छाद्यते जरागमनस्मरणम्. आतपत्रमण्डलेनेव अपसार्यते परलोकदर्शनम्, चामरपवनैरिव अपनियते सत्यवादिता, वेत्रदण्डैरिव उत्सार्यन्ते गुणाः, जयशब्दकलकलैरिव तिरस्क्रियन्ते साधुवादाः, ध्वजपट पल्लवैरिव परामृश्यते यशः ।

(ख) तस्मिन् पर्वते आसीदेको महान् कन्दरः । तस्मिन्नेव महामुनिरेकः समाधौ तिष्ठति स्म । कदा स समाधिमङ्गीकृतवानिति कोऽपि न वेत्ति ग्रामणी ग्रामीण ग्रामाः समागत्य मध्ये मध्ये तं पूजयन्ति प्रणमन्ति स्तुवन्ति च । तं केचित् कपिल इति, अपरे लोमश इति, इतरे जैगीषव्य इति, अन्ये च मार्कण्डेय इति विश्वसन्ति स्म । स एवायमधुना शिखरादवतरन् ब्रह्मचारि - बटुभ्यामदर्शि ।

अथवा

कलकलमेतमाकर्ण्य श्यामबटुरपि कन्यासमीपादुत्थाय दृष्ट्वा च हन्तुमेतं यवनवराकं पर्य्याप्तोऽयं गौरसिंह इति मा स्म गमदन्योऽपि कश्चित् कन्यकामपजिहीर्षुरिति वलीकादेकं विकटखड्गमाकृष्यत्सरौ गृहीत्वा कन्यकां रक्षन्, तदध्युषित- कुटीर निकट एव तस्थौI
गौरसिंहस्तु 'कुटीरान्तः कन्यकाऽस्ति सा च यवन-वध-व्यसनिनि मयि जीवति न शक्या द्रष्टुमपि किं नाम स्प्रष्टुम् ? तद् यावत् तव कवोष्ण-शोणित- तृषित एष चन्द्रहासो न चलति तावत् कूर्द्दनं वा उत्फालं वा यच्चिकीर्षसि तद् विधेहि इत्युक्त्वा व्यालीढमर्य्यादया सज्जः समतिष्ठत ।

(ख) लघुउत्तरीय प्रश्न :-

2. चन्द्रपीठ का चरित्र चित्रण करें ?
3. गांकाव्य का लक्षण देते हुए उसके भेदों को स्पष्ट करें ?
4. वेतालपञ्चविंशति पर टिप्पणी लिखें?
5. महाश्वेता का चरित्र चित्रण करें ?
6. शिवराज विजय की कथावस्तु पर प्रकाश डालें ?

(ग) दीर्घउत्तरीय प्रश्न :-

7. दण्डी का व्यक्तित्व और कर्तृत्व बताते हुए उनके शैलीगत विशिष्ट्य को स्पष्ट करें ?
8. निम्नलिखित में से किन्हीं तीन विषयों पर लेख लिखिए :-
(क) वासवदत्ता
(ख) सुबन्धु
(ग) पञ्चतन्त्र
(घ) हेतोपदेश

BSKC-132 Assignment Details

  • University IGNOU (Indira Gandhi National Open University)
  • Title
  • Language(s) Sanskrit
  • Session July 2023 - January 2024
  • Code BSKC-132
  • Subject Sanskrit
  • Degree(s) BAG
  • Course Core Courses (CC)
  • Author Gullybaba.com Panel
  • Publisher Gullybaba Publishing House Pvt. Ltd.

Assignment Submission End Date

The IGNOU open learning format requires students to submit study Assignments. Here is the final end date of the submission of this particular assignment according to the university calendar.

  • 30th April (if Enrolled in the June Exams)
  • 31st October (if Enrolled in the December Exams).

Download Files & Sessions Details

Here are the PDF files that you can Download for this Assignment. You can pick the language of your choice and see other relevant information such as the Session, File Size and Format.

Sanskrit Language

  • July 2023 - January 2024 18 Pages (0.00 ), PDF Format SKU: IGNGB-AS-BAG-BSKC132-SA-398
  • July 2022 - January 2023 20 Pages (0.00 ), PDF Format SKU: IGNGB-AS-BAG-BSKC132-SA-387

What's Included

In this section you can find other relevant information related to the Assignment you are looking at. It will give you an idea of what to expect when downloading a PDF soft copy from GullyBaba.

  • All Solved Answers By IGNOU Experts.
  • Available for 3 Times for Download.
  • Downloadable Soft Copy in PDF.
  • Print Ready Format: A4 (21 x 29 x .20 cm (Width x Length x Height)