PLEASE MATCH YOUR ASSIGNMENT QUESTIONS ACCORDING TO YOUR SESSION
IGNOU BAG BSKC-132 (January 2025 – July 2025) Assignment Questions
खण्ड-क
( व्याख्यात्मक प्रश्न )
1. अधोलिखित गद्यांशों की ससन्दर्भ व्याख्या कीजिए:
(क) एवं विधयापि चानया दुराचारया कथमपि दैववशेन परिगृहीताः विक्लवा भवन्ति राजानः, सर्वाविनयाधिष्ठानतां च गच्छन्ति । तथाहि अभिषेकसमय एव चैतेषां मङ्गलकलशजलैरिव प्रक्षाल्यते दाक्षिण्यम्। अग्निकार्यधूमेनेव मलिनीक्रियते हृदयम्, पुरोहितकुशाग्र सम्मार्जनीभिरिव अपह्रियते क्षान्तिः, उष्णीषपट्टबन्धेनेव आच्छायते जरागमनस्मरणम् आतपत्रमण्डलेनेव अपसार्यते परलोकदर्शनम्, चामरपवनैरिव अपह्नियते सत्यवादिता, वेत्रदण्डैरिव उत्सार्यन्ते गुणाः, जयशब्दकलकलैरिव तिरस्क्रियन्ते साधुवादाः ध्वजपट पल्लवैरिव परामृश्यते यशः ।
अथवा
जातुषाभरणानीव सोष्माणं न सहन्ते, दुष्टवारणा इव महामानस्तम्भनिश्चलीकृताः न गृह्णन्ति उपदेशम्, तृष्णाविषमूच्छिताः कनकमयमिव सर्व पश्यन्ति, इषव इव पानवर्धिततैक्षण्याः परप्रेरिताः विनाशयन्ति, दूरस्थितान्यपि फलानीव दण्डनिक्षेपैः महाकुलानि शातयन्ति । अकालकुसुमप्रसवा इव मनोहराकृतयोऽपि लोकविनाशहेतवः, श्मशानाग्नय इव अतिरौद्रभूतयः, तैमिरिका इव अदूरदर्शिनः उपसृष्टा इव क्षुद्राधिष्ठितभवनाः, श्रूयमाणा अपि प्रेतपटहा इवोद्वेजयन्ति, चिन्त्यमाना अपि महापातकाध्यवसाया इव उपद्रवमुपजनयन्ति, अनुदिवसमापूर्यमाणा पापेनेव आध्मातमूर्तयो भवन्ति, तदवस्थाश्व व्यसनशतशरव्यतामुपगताः वल्मीकतृणाग्रावस्थिताः जलबिन्दव इव पतितमप्यात्मानं नावगच्छन्ति ।
(ख) भगवन्! श्रूयतां यदि कुतूहलम् । ह्यः सम्पादित सायन्तन- कृत्ये, अत्रैव कुशाssस्तरण मधिष्ठिते मयि, परितः समासीनेषु छात्रवर्गेषु, धीर समीर – स्पर्शन मन्दमन्दमान्दोल्यमानासु व्रततिषु समुदिते यामिनी- कामिनी-चन्दनबिन्दौ इव इन्दौ, कौमुदी कपटेन सुधाधारामिव वर्षति गगने, अस्मन्नीतिवार्ता शुश्रूषुषु इव मौनमाकलयत्सु-पतंग-कुलेषु कैरव विकाश- हर्ष प्रकाश- मुखरेषु च चरीकेषु, अस्पष्टाक्षरम्, कम्पमान- निःश्वासम् श्लथत्कण्ठम्, घर्घरितस्वनम्, चीत्कारमात्रम्, दीनतामयम्, अत्यवधान – श्रव्यत्वादनुमितदविष्ठतं क्रन्दनम श्रौषम् ।
अथवा
अथ स मुनिः “भगवन् धैर्येण प्रसादेन, प्रतापेन तेजसा, वीर्येण, विक्रमेण, शान्त्या, श्रिया, सौख्येन धर्मेण विद्यया च सममेव परलोकं सनाथितवति तत्रभवति वीरविक्रमादित्ये शनैः शनैः पारस्परिकविरोध- विशिथिली-कृतस्नेहबन्धनेषु राजसु भामिनी-भ्रूभङ्ग भूरिभाव- प्रभाव पराभूत-वैभवेषु भटेषु, स्वार्थ चिन्ता- सन्तान- – वितानैकतानेष्वमात्यवर्गेषु प्रशंसामात्रप्रियेषु प्रभुषु, “इन्द्रस्त्वं वरुणस्त्वं कुबेरस्त्वम्” इति वर्णनामात्रसक्तेषु बुधजनेषु कश्चन गजिनी स्थाननिवासी महामदो यवनः ससेनः प्राविशद् भारते वर्षे । स च प्रजा विलुण्ठ्य, मन्दिराणि निपात्य, प्रतिमा विभिद्य, परश्शतान् जनांश्च दासीकृत्य, शतश उष्ट्रेषु रत्नान्यारोप्य स्वदेशमनैषीत् ।
खण्ड – ख
(दीर्घ उत्तरीय प्रश्न )
नोट : निम्नलिखित प्रश्नों के उत्तर लगभग 700 शब्दों (प्रत्येक ) में लिखिए।
2. पंडिता क्षमाराव के व्यक्तित्व और कृतित्व पर प्रकाश डालिए ।
अथवा
गद्यकाव्य की विकास यात्रा का वर्णन कीजिए ।
3. ‘शुकनासोपदेश’ के आधार पर ‘लक्ष्मी के स्वाभाव का वर्णन कीजिए।
अथवा.
‘शिवराजविजय के आधार पर कन्या का वर्णन कीजिए।
खण्ड-ग
(लघु उत्तरीय प्रश्न)
नोट: निम्नलिखित में से किन्हीं पाँच प्रश्नों के उत्तर (प्रत्येक) लगभग 250 शब्दों में दीजिए।
4. वैदिक एवं लौकिक गद्य को स्पष्ट कीजिए ।
5. अम्बिकादत व्यास का जीवन परिचय लिखिए
6. ‘शुकनासोपदेश’ के अनुसार चन्द्रपीड का वर्णन कीजिए।
7. ‘शिवराजविजय’ में वर्णित योगिराज का वर्णन कीजिए ।
8. महाकवि भारवि की भाषाशैली की विशेषताओं पर प्रकाश डालिए ।
9. नीति अथवा लोककथा से सम्बंधित किसी एक ग्रन्थ का परिचय लिखिए ।
10. ‘धनपाल के कृतित्व और व्यक्तित्व पर प्रकाश डालिए ।
IGNOU BAM BSKC-132 (January 2025 – July 2025) Assignment Questions
खण्ड-क
( व्याख्यात्मक प्रश्न )
1. अधोलिखित गद्यांशों की ससन्दर्भ व्याख्या कीजिए:
(क) एवं विधयापि चानया दुराचारया कथमपि दैववशेन परिगृहीताः विक्लवा भवन्ति राजानः, सर्वाविनयाधिष्ठानतां च गच्छन्ति । तथाहि अभिषेकसमय एव चैतेषां मङ्गलकलशजलैरिव प्रक्षाल्यते दाक्षिण्यम्। अग्निकार्यधूमेनेव मलिनीक्रियते हृदयम्, पुरोहितकुशाग्र सम्मार्जनीभिरिव अपह्रियते क्षान्तिः, उष्णीषपट्टबन्धेनेव आच्छायते जरागमनस्मरणम् आतपत्रमण्डलेनेव अपसार्यते परलोकदर्शनम्, चामरपवनैरिव अपह्नियते सत्यवादिता, वेत्रदण्डैरिव उत्सार्यन्ते गुणाः, जयशब्दकलकलैरिव तिरस्क्रियन्ते साधुवादाः ध्वजपट पल्लवैरिव परामृश्यते यशः ।
अथवा
जातुषाभरणानीव सोष्माणं न सहन्ते, दुष्टवारणा इव महामानस्तम्भनिश्चलीकृताः न गृह्णन्ति उपदेशम्, तृष्णाविषमूच्छिताः कनकमयमिव सर्व पश्यन्ति, इषव इव पानवर्धिततैक्षण्याः परप्रेरिताः विनाशयन्ति, दूरस्थितान्यपि फलानीव दण्डनिक्षेपैः महाकुलानि शातयन्ति । अकालकुसुमप्रसवा इव मनोहराकृतयोऽपि लोकविनाशहेतवः, श्मशानाग्नय इव अतिरौद्रभूतयः, तैमिरिका इव अदूरदर्शिनः उपसृष्टा इव क्षुद्राधिष्ठितभवनाः, श्रूयमाणा अपि प्रेतपटहा इवोद्वेजयन्ति, चिन्त्यमाना अपि महापातकाध्यवसाया इव उपद्रवमुपजनयन्ति, अनुदिवसमापूर्यमाणा पापेनेव आध्मातमूर्तयो भवन्ति, तदवस्थाश्व व्यसनशतशरव्यतामुपगताः वल्मीकतृणाग्रावस्थिताः जलबिन्दव इव पतितमप्यात्मानं नावगच्छन्ति ।
(ख) भगवन्! श्रूयतां यदि कुतूहलम् । ह्यः सम्पादित सायन्तन- कृत्ये, अत्रैव कुशाssस्तरण मधिष्ठिते मयि, परितः समासीनेषु छात्रवर्गेषु, धीर समीर – स्पर्शन मन्दमन्दमान्दोल्यमानासु व्रततिषु समुदिते यामिनी- कामिनी-चन्दनबिन्दौ इव इन्दौ, कौमुदी कपटेन सुधाधारामिव वर्षति गगने, अस्मन्नीतिवार्ता शुश्रूषुषु इव मौनमाकलयत्सु-पतंग-कुलेषु कैरव विकाश- हर्ष प्रकाश- मुखरेषु च चरीकेषु, अस्पष्टाक्षरम्, कम्पमान- निःश्वासम् श्लथत्कण्ठम्, घर्घरितस्वनम्, चीत्कारमात्रम्, दीनतामयम्, अत्यवधान – श्रव्यत्वादनुमितदविष्ठतं क्रन्दनम श्रौषम् ।
अथवा
अथ स मुनिः “भगवन् धैर्येण प्रसादेन, प्रतापेन तेजसा, वीर्येण, विक्रमेण, शान्त्या, श्रिया, सौख्येन धर्मेण विद्यया च सममेव परलोकं सनाथितवति तत्रभवति वीरविक्रमादित्ये शनैः शनैः पारस्परिकविरोध- विशिथिली-कृतस्नेहबन्धनेषु राजसु भामिनी-भ्रूभङ्ग भूरिभाव- प्रभाव पराभूत-वैभवेषु भटेषु, स्वार्थ चिन्ता- सन्तान- – वितानैकतानेष्वमात्यवर्गेषु प्रशंसामात्रप्रियेषु प्रभुषु, “इन्द्रस्त्वं वरुणस्त्वं कुबेरस्त्वम्” इति वर्णनामात्रसक्तेषु बुधजनेषु कश्चन गजिनी स्थाननिवासी महामदो यवनः ससेनः प्राविशद् भारते वर्षे । स च प्रजा विलुण्ठ्य, मन्दिराणि निपात्य, प्रतिमा विभिद्य, परश्शतान् जनांश्च दासीकृत्य, शतश उष्ट्रेषु रत्नान्यारोप्य स्वदेशमनैषीत् ।
खण्ड – ख
(दीर्घ उत्तरीय प्रश्न )
नोट : निम्नलिखित प्रश्नों के उत्तर लगभग 700 शब्दों (प्रत्येक ) में लिखिए।
2. पंडिता क्षमाराव के व्यक्तित्व और कृतित्व पर प्रकाश डालिए ।
अथवा
गद्यकाव्य की विकास यात्रा का वर्णन कीजिए ।
3. ‘शुकनासोपदेश’ के आधार पर ‘लक्ष्मी के स्वाभाव का वर्णन कीजिए।
अथवा.
‘शिवराजविजय के आधार पर कन्या का वर्णन कीजिए।
खण्ड-ग
(लघु उत्तरीय प्रश्न)
नोट: निम्नलिखित में से किन्हीं पाँच प्रश्नों के उत्तर (प्रत्येक) लगभग 250 शब्दों में दीजिए।
4. वैदिक एवं लौकिक गद्य को स्पष्ट कीजिए ।
5. अम्बिकादत व्यास का जीवन परिचय लिखिए
6. ‘शुकनासोपदेश’ के अनुसार चन्द्रपीड का वर्णन कीजिए।
7. ‘शिवराजविजय’ में वर्णित योगिराज का वर्णन कीजिए ।
8. महाकवि भारवि की भाषाशैली की विशेषताओं पर प्रकाश डालिए ।
9. नीति अथवा लोककथा से सम्बंधित किसी एक ग्रन्थ का परिचय लिखिए ।
10. ‘धनपाल के कृतित्व और व्यक्तित्व पर प्रकाश डालिए ।
IGNOU BAM BSKC-132 (January 2024 – July 2024) Assignment Questions
भाग-क
(क) व्याख्या आधारित प्रश्न : –
1. अधोलिखितगद्यांशोंकीससन्दर्भव्याख्याकीजिए-
(क) एवं विधयापि चानया दुराचारया कथमपि दैववशेन परिगृहीताः विक्लवा भवन्ति राजानः, सर्वाविनयाधिष्ठानतां च गच्छन्ति । तथाहि अभिषेकसमय एव चैतेषां मङ्गलकलशजलैरिव प्रक्षाल्यते दाक्षिण्यम् । अग्निकार्यधूमेनेव मलिनीक्रियते हृदयम्, पुरोहितकुशाग्र सम्मार्जनीभिरिव अपह्नियते क्षान्तिः, उष्णीषपट्टबन्धेनेव आच्छाद्यते जरागमनस्मरणम्, आतपत्रमण्डलेनेव अपसार्यते परलोकदर्शनम्, चामरपवनैरिव अपट्टियते सत्यवादिता, वेत्रदण्डैरिव उत्सार्यन्ते गुणाः, जयशब्दकलकलैरिव तिरस्क्रियन्ते साधुवादाः, ध्वजपट पल्लवैरिव परामृश्यते यशः ।
अथवा
कामं भवान् प्रकृत्यैव धीरः । पित्रा च महता प्रयत्नेन समारोपितसंस्कारः, तरलहृदयम् अप्रतिबुद्धं च मदयन्ति धनानि । तथापि भवद्गुणसन्तोषो मामेवं मुखरीकृतवान् । इदमेव च पुनः पुनरभिधीयसे । विद्वांसमपि सचेतनमपि महासत्त्वमपि अभिजातमपि धीरमपि प्रयत्नवन्तमपि पुरुषमियं दुर्विनीता खलीकरोति लक्ष्मीरिति । सर्वथा कल्याणैः पित्रा क्रियमाणमनुभवतु भवान् नवयौवराज्याभिषेकमङ्गलम् कुलक्रमागतामुद्बह पूर्वपुरुषैः ऊढां धुरम् । अवनमय द्विषतां शिरांसि । उन्नमय स्वबन्धुवर्गम् । अभिषेकानन्तरं च प्रारब्धदिग्विजयः परिभ्रमन् विजितामपि तव पित्रा सप्तद्वीपभूषणां पुनर्विजयस्व वसुन्धराम् । अयं च ते कालः प्रतापमारोपयितुम् । आरूढप्रतापो हि राजा त्रैलोक्यदर्शीव सिद्धादेशो भवति इत्येतावदभिधाय उपशशाम । उपशान्तवचसि शुकनासे चन्द्रापीडस्ताभिरूपदेशवाग्भिः प्रक्षालित इव, उन्मीलित इव स्वच्छीकृत इव निर्मृष्ट इव अभिषिक्त इव अभिलिप्त इव, अलङ्कृत इव पवित्रीकृत इव उद्भासित इव, प्रीतहृदयो मुहूर्त स्थित्वा स्वभवनमाजगाम ।
(ख) यावदेष ब्रह्मचारीसतीथ्यर्थोऽपरस्तत्समानवयाःबटुरलिपु जमुद्धय कस्तूरिका – रेणु-रूषितकर्पूरागुरु- क्षोद-च्छुरित – वक्षो – बाहु – दण्डः,कुसुमकोरकानवचिनोतिश्यामः,इव सुगन्ध – पटलैरुन्निद्रयन्निवतावत्तस्यैवचन्दन – चर्चित – भालः,निद्रा – मन्थराणिकोरकनिकुरम्बकान्तराल- सुप्तानि मिलिन्द – वृन्दानि झटिति समुपसृत्य निवारयन् गौरबटुमेवमवादीत्-ततः स उवाच-
अथवा
“महात्मन् ! क्वाधुना विक्रमराज्यम् ? वीरविक्रमस्य तु भारतभुवं विरहय्य गतस्य वर्षाणां सप्तदश – शतकानि व्यतीतानि । क्वाधुना मन्दिरे मन्दिरे जयजयध्वनिः ? क्व सम्प्रति तीर्थे तीर्थे घण्टानादः ? क्वाद्यापि मठे मठेवेदघोषः ? अद्य हि वेदा विच्छिद्य वीथीषु विक्षिप्यन्ते धर्मशास्त्राण्युदय घूमध्वजेषु घ्मायन्ते पुराणानि पिष्ट्वा पानीयेषु पात्यन्ते, भाष्याणि भ्रंशयित्वा भ्राष्ट्रेषु भर्ज्यन्तेः “क्वचिन्मन्दिराणि भिद्यन्ते, क्वचित् तुलसीवनानि छिद्यन्ते क्वचिद् दारा अपहियन्ते क्वचिद् धनानि लुण्ठ्यन्ते क्वचिदार्त्तनादाः क्वचिद् रुधिरधाराः, क्वचिदग्निदाहः क्वचिद् गृहनिपातः” इत्येव श्रूयतेऽवलोक्यते च परितः ।
भाग- ख (दीर्घ उत्तरीय प्रश्न )
नोट: निम्नलिखित में से प्रत्येक प्रश्न का उत्तर लगभग 700 शब्दों में लिखिए।
2. गद्य के स्वरूप को बताते हुए उसके भेदों का विवेचन करें।
अथवा
दण्डी के व्यक्तित्व और कर्तृव्य पर प्रकाश डालिए ।
3. शुकनासोपदश’ के आधार पर ‘लक्ष्मी’ का वर्णन कीजिए।
अथवा
शिवराज विजय की कथा वस्तु को अपने शब्दों में लिखिए ।
भाग-ग ( लघु उत्तरीय प्रश्न )
नोट: निम्नलिखित में से किन्हीं पाँच प्रश्नों के उत्तर दीजिए । प्रत्येक प्रश्न का उत्तर लगभग 250 शब्दों में दीजिए।
4. संस्कृत गद्यकाव्य के उद्भव और विकास पर लेख लिखिए।
5. पण्डिता क्षमाराव के व्यक्तित्व और उनके कर्तृतव पर प्रकाश डालिए ।
6. ‘शुकनासोपदश’ के अनुसार लक्ष्मी के स्वरूप को स्पष्ट कीजिए ।
7. शिवराजविजय में वर्णित योगिराज के स्वरूप को अपने शब्दों में व्यक्त कीजिए ।
8. महाकवि भारवि की भाषाशैली पर प्रकाश डालिए ।
9. नीति तथा लोककथाओं से सम्बन्धित किन्हीं तीन ग्रन्थों की विषयवस्तु समझायें ।
10. अम्बिकादत्त व्यास व्यक्तित्व और कृतित्व पर प्रकाश डालिए ।