PLEASE MATCH YOUR ASSIGNMENT QUESTIONS ACCORDING TO YOUR SESSION
IGNOU BSKC-114 (January 2024 – July 2024) Assignment Questions
1. आधार कितने प्रकार का होता है? सोदाहरण बतलायें।
2. संस्कृत-भाषायाः महत्त्वम् अधिकृत्य संस्कृतेन एकं लेख लिखन्तु ।
3. वेदानां सांस्कृतिकम् ऐतिहासिकं च महत्त्वम् आधृत्य एकं लेख लिखन्तु ।
4. सर्वोपनिषदो गावः इति विषयमाधृत्य एकं परिचयात्मकं निबन्धं लिखन्तु।
5. रामायणस्य सांस्कृतिकं महत्त्वम् आधृत्य एकं निबन्धं लिखन्तु।
6. ‘पुराणानां महत्त्वम्’ विषय पर संस्कृत में एक निबन्ध लिखिये।
7. भारतीसंस्कृतौ आश्रमव्यवस्थाम् इति विषयम् आश्रित्य एकं निबन्धं लिखन्तु ।
8. आदिकवेः वाल्मीकेः माहात्म्यम् इति विषयम् आधृत्य एकं लेख लिखतु ।